- मन्दुरा _mandurā
- मन्दुरा [मन्द् उरच् Uṇ.1.38]1 A stable for horses, a stable in general; प्रभ्रष्टो$यं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः Ratn.2.2; R.16.41; क्षुराञ्चलैः क्षोभितमन्दुरोदरम् N.; मन्दुरायां निरुद्धो$पि विद्रुतो$भूद्धरिर्हरेः Śiva B.21.74.-2 A bed, mattress.-Comp. -पतिः, -पालः the mana- ger of a stable; a groom; शुश्राव ...... । असौ परस्परालापं मन्दुरायामपालयोः Dharmābhyudayamahākāvya 2.42.-भूषणम् a species of monkey.
Sanskrit-English dictionary. 2013.