मन्दुरा _mandurā

मन्दुरा _mandurā
मन्दुरा [मन्द् उरच् Uṇ.1.38]
1 A stable for horses, a stable in general; प्रभ्रष्टो$यं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः Ratn.2.2; R.16.41; क्षुराञ्चलैः क्षोभितमन्दुरोदरम् N.; मन्दुरायां निरुद्धो$पि विद्रुतो$भूद्धरिर्हरेः Śiva B.21.74.
-2 A bed, mattress.
-Comp. -पतिः, -पालः the mana- ger of a stable; a groom; शुश्राव ...... । असौ परस्परालापं मन्दुरायामपालयोः Dharmābhyudayamahākāvya 2.42.
-भूषणम् a species of monkey.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно решить контрольную?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”